Original

नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे ।यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे ॥ ३५ ॥

Segmented

नामधेयानि रत्नानाम् पुरस्तात् न श्रुतानि मे यानि दृष्टानि मे तस्याम् मनः तपति तत् च मे

Analysis

Word Lemma Parse
नामधेयानि नामधेय pos=n,g=n,c=1,n=p
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
पुरस्तात् पुरस्तात् pos=i
pos=i
श्रुतानि श्रु pos=va,g=n,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
यानि यद् pos=n,g=n,c=1,n=p
दृष्टानि दृश् pos=va,g=n,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
तपति तप् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s