Original

उवाच सहदेवस्तु तत्र मां विस्मयन्निव ।इदं द्वारमितो गच्छ राजन्निति पुनः पुनः ॥ ३४ ॥

Segmented

उवाच सहदेवः तु तत्र माम् विस्मयन्न् इव इदम् द्वारम् इतो गच्छ राजन्न् इति पुनः पुनः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
तत्र तत्र pos=i
माम् मद् pos=n,g=,c=2,n=s
विस्मयन्न् विस्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
द्वारम् द्वार pos=n,g=n,c=1,n=s
इतो इतस् pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i