Original

तत्र मां यमजौ दूरादालोक्य ललितौ किल ।बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ ॥ ३३ ॥

Segmented

तत्र माम् यम-जौ दूराद् आलोक्य ललितौ किल बाहुभिः परिगृह्णीताम् शोचन्तौ सहितौ उभौ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
माम् मद् pos=n,g=,c=2,n=s
यम यम pos=n,comp=y
जौ pos=a,g=m,c=1,n=d
दूराद् दूरात् pos=i
आलोक्य आलोकय् pos=vi
ललितौ लल् pos=va,g=m,c=1,n=d,f=part
किल किल pos=i
बाहुभिः बाहु pos=n,g=m,c=3,n=p
परिगृह्णीताम् परिग्रह् pos=v,p=3,n=d,l=lan
शोचन्तौ शुच् pos=va,g=m,c=1,n=d,f=part
सहितौ सहित pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d