Original

प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिप ।अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा ।अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥ ३२ ॥

Segmented

प्रलम्भम् च शृणुष्व अन्यम् गदतो मे नराधिप अद्वारेण विनिर्गच्छन् द्वार-संस्थान-रूपिणा अभिहत्य शिलाम् भूयो ललाटेन अस्मि विक्षतः

Analysis

Word Lemma Parse
प्रलम्भम् प्रलम्भ pos=n,g=m,c=2,n=s
pos=i
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अन्यम् अन्य pos=n,g=m,c=2,n=s
गदतो गद् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
अद्वारेण अद्वार pos=n,g=n,c=3,n=s
विनिर्गच्छन् विनिर्गम् pos=va,g=m,c=1,n=s,f=part
द्वार द्वार pos=n,comp=y
संस्थान संस्थान pos=n,comp=y
रूपिणा रूपिन् pos=a,g=n,c=3,n=s
अभिहत्य अभिहन् pos=vi
शिलाम् शिला pos=n,g=f,c=2,n=s
भूयो भूयस् pos=i
ललाटेन ललाट pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
विक्षतः विक्षन् pos=va,g=m,c=1,n=s,f=part