Original

क्लिन्नवस्त्रस्य च जले किंकरा राजचोदिताः ।ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम ॥ ३१ ॥

Segmented

क्लिन्न-वस्त्रस्य च जले किंकरा राज-चोदिताः ददुः वासांसि मे ऽन्यानि तत् च दुःखतरम् मम

Analysis

Word Lemma Parse
क्लिन्न क्लिद् pos=va,comp=y,f=part
वस्त्रस्य वस्त्र pos=n,g=m,c=6,n=s
pos=i
जले जल pos=n,g=n,c=7,n=s
किंकरा किंकर pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
ददुः दा pos=v,p=3,n=p,l=lit
वासांसि वासस् pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
ऽन्यानि अन्य pos=n,g=n,c=2,n=p
तत् तद् pos=n,g=n,c=1,n=s
pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s