Original

तत्र मां प्राहसत्कृष्णः पार्थेन सह सस्वनम् ।द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम ॥ ३० ॥

Segmented

तत्र माम् प्राहसत् कृष्णः पार्थेन सह स स्वनम् द्रौपदी च सह स्त्रीभिः व्यथयन्ती मनो मम

Analysis

Word Lemma Parse
तत्र तत्र pos=i
माम् मद् pos=n,g=,c=2,n=s
प्राहसत् प्रहस् pos=v,p=3,n=s,l=lan
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सह सह pos=i
pos=i
स्वनम् स्वन pos=n,g=n,c=2,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
सह सह pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
व्यथयन्ती व्यथय् pos=va,g=f,c=1,n=s,f=part
मनो मनस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s