Original

पुनश्च तादृशीमेव वापीं जलजशालिनीम् ।मत्वा शिलासमां तोये पतितोऽस्मि नराधिप ॥ २९ ॥

Segmented

पुनः च तादृशीम् एव वापीम् जलज-शालिन् मत्वा शिला-समाम् तोये पतितो ऽस्मि नराधिप

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
तादृशीम् तादृश pos=a,g=f,c=2,n=s
एव एव pos=i
वापीम् वापी pos=n,g=f,c=2,n=s
जलज जलज pos=n,comp=y
शालिन् शालिन् pos=a,g=f,c=2,n=s
मत्वा मन् pos=vi
शिला शिला pos=n,comp=y
समाम् सम pos=n,g=f,c=2,n=s
तोये तोय pos=n,g=n,c=7,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
नराधिप नराधिप pos=n,g=m,c=8,n=s