Original

तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम् ।सपत्नेनावहासो हि स मां दहति भारत ॥ २८ ॥

Segmented

तत्र स्म यदि शक्तः स्याम् पातयेयम् वृकोदरम् सपत्नेन अवहासः हि स माम् दहति भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्म स्म pos=i
यदि यदि pos=i
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
पातयेयम् पातय् pos=v,p=1,n=s,l=vidhilin
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
सपत्नेन सपत्न pos=n,g=m,c=3,n=s
अवहासः अवहास pos=n,g=m,c=1,n=s
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s