Original

वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः ।शत्रोरृद्धिविशेषेण विमूढं रत्नवर्जितम् ॥ २७ ॥

Segmented

वस्त्रम् उत्कर्षति मयि प्राहसत् स वृकोदरः शत्रोः ऋद्धि-विशेषेण विमूढम् रत्न-वर्जितम्

Analysis

Word Lemma Parse
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
उत्कर्षति उत्कृष् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
प्राहसत् प्रहस् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
ऋद्धि ऋद्धि pos=n,comp=y
विशेषेण विशेष pos=n,g=m,c=3,n=s
विमूढम् विमुह् pos=va,g=m,c=2,n=s,f=part
रत्न रत्न pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=m,c=2,n=s,f=part