Original

न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः ।प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु ॥ २५ ॥

Segmented

न मे हस्तः समभवद् वसु तत् प्रतिगृह्णतः प्रातिष्ठन्त मयि श्रान्ते गृह्य दूर-आहृतम् वसु

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
हस्तः हस्त pos=n,g=m,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
वसु वसु pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रतिगृह्णतः प्रतिग्रह् pos=va,g=m,c=6,n=s,f=part
प्रातिष्ठन्त प्रस्था pos=v,p=3,n=p,l=lan
मयि मद् pos=n,g=,c=7,n=s
श्रान्ते श्रम् pos=va,g=m,c=7,n=s,f=part
गृह्य ग्रह् pos=vi
दूर दूर pos=a,comp=y
आहृतम् आहृ pos=va,g=n,c=2,n=s,f=part
वसु वसु pos=n,g=n,c=2,n=s