Original

ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशां पते ।युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे ॥ २३ ॥

Segmented

ज्येष्ठो ऽयम् इति माम् मत्वा श्रेष्ठः च इति विशाम् पते युधिष्ठिरेण सत्कृत्य युक्तो रत्न-परिग्रहे

Analysis

Word Lemma Parse
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
मत्वा मन् pos=vi
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
pos=i
इति इति pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
युधिष्ठिरेण युधिष्ठिर pos=n,g=m,c=3,n=s
सत्कृत्य सत्कृ pos=vi
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
रत्न रत्न pos=n,comp=y
परिग्रहे परिग्रह pos=n,g=m,c=7,n=s