Original

आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराः ।कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने ॥ २१ ॥

Segmented

आवर्जिता इव आभान्ति निघ्नाः चैत्रकि-कौकुराः कारस्करा लोहजङ्घा युधिष्ठिर-निवेशने

Analysis

Word Lemma Parse
आवर्जिता आवर्जय् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
आभान्ति आभा pos=v,p=3,n=p,l=lat
निघ्नाः निघ्न pos=n,g=m,c=1,n=p
चैत्रकि चैत्रकि pos=n,comp=y
कौकुराः कौकुर pos=n,g=m,c=1,n=p
कारस्करा कारस्कर pos=n,g=m,c=1,n=p
लोहजङ्घा लोहजङ्घ pos=n,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s