Original

सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम् ।स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते ॥ २० ॥

Segmented

सर्वाम् हि पृथिवीम् दृष्ट्वा युधिष्ठिर-वश-अनुगाम् स्थिरो ऽस्मि यो ऽहम् जीवामि दुःखाद् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
सर्वाम् सर्व pos=n,g=f,c=2,n=s
हि हि pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
युधिष्ठिर युधिष्ठिर pos=n,comp=y
वश वश pos=n,comp=y
अनुगाम् अनुग pos=a,g=f,c=2,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
जीवामि जीव् pos=v,p=1,n=s,l=lat
दुःखाद् दुःख pos=n,g=n,c=5,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s