Original

के च तत्र सभास्तारा राजानो ब्रह्मवित्तम ।के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् ॥ २ ॥

Segmented

के च तत्र सभास्तारा राजानो ब्रह्म-वित्तम के च एनम् अन्वमोदन्त के च एनम् प्रत्यषेधयन्

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
सभास्तारा सभास्तार pos=n,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तम वित्तम pos=a,g=m,c=8,n=s
के pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अन्वमोदन्त अनुमुद् pos=v,p=3,n=p,l=lan
के pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रत्यषेधयन् प्रतिषेधय् pos=v,p=3,n=p,l=lan