Original

न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो ।ज्वलितामिव कौन्तेये श्रियं दृष्ट्वा च विव्यथे ॥ १९ ॥

Segmented

न माम् प्रीणाति राज-इन्द्र लक्ष्मीः साधारणा विभो ज्वलिताम् इव कौन्तेये श्रियम् दृष्ट्वा च विव्यथे

Analysis

Word Lemma Parse
pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रीणाति प्री pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
साधारणा साधारण pos=a,g=f,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
ज्वलिताम् ज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
कौन्तेये कौन्तेय pos=n,g=m,c=7,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
विव्यथे व्यथ् pos=v,p=1,n=s,l=lit