Original

दुर्योधन उवाच ।अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः ।नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ॥ १८ ॥

Segmented

दुर्योधन उवाच अश्नामि आच्छादयामि इति प्रपश्यन् पाप-पूरुषः न अमर्षम् कुरुते यः तु पुरुषः सो ऽधमः स्मृतः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अश्नामि अश् pos=v,p=1,n=s,l=lat
आच्छादयामि आच्छादय् pos=v,p=1,n=s,l=lat
इति इति pos=i
प्रपश्यन् प्रपश् pos=va,g=m,c=1,n=s,f=part
पाप पाप pos=a,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s
pos=i
अमर्षम् अमर्ष pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽधमः अधम pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part