Original

तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् ।समुत्थितं दुःखतरं तन्मे शंसितुमर्हसि ॥ १७ ॥

Segmented

तस्य ते विदित-प्रज्ञ शोक-मूलम् इदम् कथम् समुत्थितम् दुःखतरम् तत् मे शंसितुम् अर्हसि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
विदित विद् pos=va,comp=y,f=part
प्रज्ञ प्रज्ञा pos=n,g=m,c=8,n=s
शोक शोक pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
समुत्थितम् समुत्था pos=va,g=n,c=1,n=s,f=part
दुःखतरम् दुःखतर pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शंसितुम् शंस् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat