Original

स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत् ।नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा ॥ १६ ॥

Segmented

स्फीतम् राष्ट्रम् महा-बाहो पितृपैतामहम् महत् नित्यम् आज्ञापयन् भासि दिवि देवेश्वरो यथा

Analysis

Word Lemma Parse
स्फीतम् स्फीत pos=a,g=n,c=1,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पितृपैतामहम् पितृपैतामह pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
आज्ञापयन् आज्ञापय् pos=va,g=m,c=1,n=s,f=part
भासि भा pos=v,p=2,n=s,l=lat
दिवि दिव् pos=n,g=,c=7,n=s
देवेश्वरो देवेश्वर pos=n,g=m,c=1,n=s
यथा यथा pos=i