Original

पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम् ।तत्प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक ॥ १५ ॥

Segmented

पृथग्जनैः अलभ्यम् यद् भोजन-आच्छादनम् परम् तत् प्राप्तो ऽसि महा-बाहो कस्मात् शोचसि पुत्रक

Analysis

Word Lemma Parse
पृथग्जनैः पृथग्जन pos=n,g=m,c=3,n=p
अलभ्यम् अलभ्य pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
भोजन भोजन pos=n,comp=y
आच्छादनम् आच्छादन pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कस्मात् कस्मात् pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat
पुत्रक पुत्रक pos=n,g=m,c=8,n=s