Original

अधीतवान्कृती शास्त्रे लालितः सततं गृहे ।भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् ॥ १४ ॥

Segmented

अधीतवान् कृती शास्त्रे लालितः सततम् गृहे भ्रातृ-ज्येष्ठः स्थितो राज्ये विन्दसे किम् न शोभनम्

Analysis

Word Lemma Parse
अधीतवान् अधी pos=va,g=m,c=1,n=s,f=part
कृती कृतिन् pos=a,g=m,c=1,n=s
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
लालितः लालय् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
गृहे गृह pos=n,g=n,c=7,n=s
भ्रातृ भ्रातृ pos=n,comp=y
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
विन्दसे विद् pos=v,p=2,n=s,l=lat
किम् किम् pos=i
pos=i
शोभनम् शोभन pos=n,g=n,c=2,n=s