Original

पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् ।प्राप्तस्त्वमसि तत्तात पितृपैतामहं पदम् ॥ १३ ॥

Segmented

पित्रा मात्रा च पुत्रस्य यद् वै कार्यम् परम् स्मृतम् प्राप्तः त्वम् असि तत् तात पितृपैतामहम् पदम्

Analysis

Word Lemma Parse
पित्रा पितृ pos=n,g=m,c=3,n=s
मात्रा मातृ pos=n,g=f,c=3,n=s
pos=i
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
वै वै pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पितृपैतामहम् पितृपैतामह pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s