Original

द्यूतेन तदलं पुत्र द्यूते भेदो हि दृश्यते ।भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय ॥ १२ ॥

Segmented

द्यूतेन तद् अलम् पुत्र द्यूते भेदो हि दृश्यते भेदे विनाशो राज्यस्य तत् पुत्र परिवर्जय

Analysis

Word Lemma Parse
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
अलम् अलम् pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
भेदो भेद pos=n,g=m,c=1,n=s
हि हि pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
भेदे भेद pos=n,g=m,c=7,n=s
विनाशो विनाश pos=n,g=m,c=1,n=s
राज्यस्य राज्य pos=n,g=n,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
परिवर्जय परिवर्जय् pos=v,p=2,n=s,l=lot