Original

विदुरो वापि मेधावी कुरूणां प्रवरो मतः ।उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप ॥ ११ ॥

Segmented

विदुरो वा अपि मेधावी कुरूणाम् प्रवरो मतः उद्धवो वा महा-बुद्धिः वृष्णीनाम् अर्चितो नृप

Analysis

Word Lemma Parse
विदुरो विदुर pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
प्रवरो प्रवर pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
उद्धवो उद्धव pos=n,g=m,c=1,n=s
वा वा pos=i
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
अर्चितो अर्चय् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s