Original

तद्वेद विदुरः सर्वं सरहस्यं महाकविः ।स्थितश्च वचने तस्य सदाहमपि पुत्रक ॥ १० ॥

Segmented

तद् वेद विदुरः सर्वम् स रहस्यम् महा-कविः स्थितः च वचने तस्य सदा अहम् अपि पुत्रक

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
विदुरः विदुर pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
रहस्यम् रहस्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
कविः कवि pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
pos=i
वचने वचन pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सदा सदा pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
पुत्रक पुत्रक pos=n,g=m,c=8,n=s