Original

जनमेजय उवाच ।कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम् ।यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः ॥ १ ॥

Segmented

जनमेजय उवाच कथम् समभवद् द्यूतम् भ्रातॄणाम् तत् महा-अत्ययम् यत्र तद् व्यसनम् प्राप्तम् पाण्डवैः मे पितामहैः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
समभवद् सम्भू pos=v,p=3,n=s,l=lan
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
अत्ययम् अत्यय pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
तद् तद् pos=n,g=n,c=1,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
मे मद् pos=n,g=,c=6,n=s
पितामहैः पितामह pos=n,g=m,c=3,n=p