Original

आच्छादयसि प्रावारानश्नासि पिशितौदनम् ।आजानेया वहन्ति त्वां केनासि हरिणः कृशः ॥ ९ ॥

Segmented

आच्छादयसि प्रावारान् अश्नासि पिशित-ओदनम् आजानेया वहन्ति त्वाम् केन असि हरिणः कृशः

Analysis

Word Lemma Parse
आच्छादयसि आच्छादय् pos=v,p=2,n=s,l=lat
प्रावारान् प्रावार pos=n,g=m,c=2,n=p
अश्नासि अश् pos=v,p=2,n=s,l=lat
पिशित पिशित pos=n,comp=y
ओदनम् ओदन pos=n,g=m,c=2,n=s
आजानेया आजानेय pos=n,g=m,c=1,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
केन केन pos=i
असि अस् pos=v,p=2,n=s,l=lat
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s