Original

अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम् ।चिन्तयंश्च न पश्यामि शोकस्य तव संभवम् ॥ ७ ॥

Segmented

अयम् त्वाम् शकुनिः प्राह विवर्णम् हरिणम् कृशम् चिन्तयन् च न पश्यामि शोकस्य तव संभवम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
विवर्णम् विवर्ण pos=a,g=m,c=2,n=s
हरिणम् हरिण pos=a,g=m,c=2,n=s
कृशम् कृश pos=a,g=m,c=2,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
शोकस्य शोक pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
संभवम् सम्भव pos=n,g=m,c=2,n=s