Original

इत्युक्तो विदुरो धीमान्नैतदस्तीति चिन्तयन् ।आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुःखितः ॥ ५८ ॥

Segmented

इति उक्तवान् विदुरो धीमान् न एतत् अस्ति इति चिन्तयन् आपगेयम् महा-प्राज्ञम् अभ्यगच्छत् सु दुःखितः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
विदुरो विदुर pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
आपगेयम् आपगेय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s