Original

मयि संनिहिते चैव भीष्मे च भरतर्षभे ।अनयो दैवविहितो न कथंचिद्भविष्यति ॥ ५५ ॥

Segmented

मयि संनिहिते च एव भीष्मे च भरत-ऋषभे अनयो दैव-विहितः न कथंचिद् भविष्यति

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
संनिहिते संनिधा pos=va,g=m,c=7,n=s,f=part
pos=i
एव एव pos=i
भीष्मे भीष्म pos=n,g=m,c=7,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभे ऋषभ pos=n,g=m,c=7,n=s
अनयो अनय pos=n,g=m,c=1,n=s
दैव दैव pos=n,comp=y
विहितः विधा pos=va,g=m,c=1,n=s,f=part
pos=i
कथंचिद् कथंचिद् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt