Original

धृतराष्ट्र उवाच ।क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति ।दिवि देवाः प्रसादं नः करिष्यन्ति न संशयः ॥ ५३ ॥

Segmented

धृतराष्ट्र उवाच क्षत्तः पुत्रेषु पुत्रैः मे कलहो न भविष्यति दिवि देवाः प्रसादम् नः करिष्यन्ति न संशयः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
मे मद् pos=n,g=,c=6,n=s
कलहो कलह pos=n,g=m,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
दिवि दिव् pos=n,g=,c=7,n=s
देवाः देव pos=n,g=m,c=1,n=p
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s