Original

नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो ।पुत्रैर्भेदो यथा न स्याद्द्यूतहेतोस्तथा कुरु ॥ ५२ ॥

Segmented

न अभिनन्दामि ते राजन् व्यवसायम् इमम् प्रभो पुत्रैः भेदो यथा न स्याद् द्यूत-हेतोः तथा कुरु

Analysis

Word Lemma Parse
pos=i
अभिनन्दामि अभिनन्द् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
भेदो भेद pos=n,g=m,c=1,n=s
यथा यथा pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
द्यूत द्यूत pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot