Original

सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम् ।मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् ॥ ५१ ॥

Segmented

सो ऽभिगम्य महात्मानम् भ्राता भ्रातरम् अग्रजम् मूर्ध्ना प्रणम्य चरणौ इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अग्रजम् अग्रज pos=n,g=m,c=2,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
प्रणम्य प्रणम् pos=vi
चरणौ चरण pos=n,g=m,c=2,n=d
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan