Original

न वै परीक्षसे सम्यगसह्यं शत्रुसंभवम् ।ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे ॥ ५ ॥

Segmented

न वै परीक्षसे सम्यग् असह्यम् शत्रु-संभवम् ज्येष्ठ-पुत्रस्य शोकम् त्वम् किमर्थम् न अवबुध्यसे

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
परीक्षसे परीक्ष् pos=v,p=2,n=s,l=lat
सम्यग् सम्यक् pos=i
असह्यम् असह्य pos=a,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s
ज्येष्ठ ज्येष्ठ pos=a,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
किमर्थम् किमर्थम् pos=i
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat