Original

अपृष्ट्वा विदुरं ह्यस्य नासीत्कश्चिद्विनिश्चयः ।द्यूतदोषांश्च जानन्स पुत्रस्नेहादकृष्यत ॥ ४९ ॥

Segmented

अ पृष्ट्वा विदुरम् हि अस्य न आसीत् कश्चिद् विनिश्चयः द्यूत-दोषान् च जानन् स पुत्र-स्नेहात् अकृष्यत

Analysis

Word Lemma Parse
pos=i
पृष्ट्वा प्रच्छ् pos=vi
विदुरम् विदुर pos=n,g=m,c=2,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s
द्यूत द्यूत pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
pos=i
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
पुत्र पुत्र pos=n,comp=y
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
अकृष्यत कृष् pos=v,p=3,n=s,l=lan