Original

ततः संस्तीर्य रत्नैस्तामक्षानावाप्य सर्वशः ।सुकृतां सुप्रवेशां च निवेदयत मे शनैः ॥ ४७ ॥

Segmented

ततः संस्तीर्य रत्नैः ताम् अक्षान् आवाप्य सर्वशः सु कृताम् सु प्रवेशाम् च निवेदयत मे शनैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संस्तीर्य संस्तृ pos=vi
रत्नैः रत्न pos=n,g=n,c=3,n=p
ताम् तद् pos=n,g=f,c=2,n=s
अक्षान् अक्ष pos=n,g=m,c=2,n=p
आवाप्य आवापय् pos=vi
सर्वशः सर्वशस् pos=i
सु सु pos=i
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
सु सु pos=i
प्रवेशाम् प्रवेश pos=n,g=f,c=2,n=s
pos=i
निवेदयत निवेदय् pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
शनैः शनैस् pos=i