Original

स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम ।मनोरमां दर्शनीयामाशु कुर्वन्तु शिल्पिनः ॥ ४६ ॥

Segmented

स्थूणा-सहस्रैः बृहतीम् शत-द्वाराम् सभाम् मम मनोरमाम् दर्शनीयाम् आशु कुर्वन्तु शिल्पिनः

Analysis

Word Lemma Parse
स्थूणा स्थूणा pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
बृहतीम् बृहत् pos=a,g=f,c=2,n=s
शत शत pos=n,comp=y
द्वाराम् द्वार pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
मनोरमाम् मनोरम pos=a,g=f,c=2,n=s
दर्शनीयाम् दर्शनीय pos=a,g=f,c=2,n=s
आशु आशु pos=i
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
शिल्पिनः शिल्पिन् pos=n,g=m,c=1,n=p