Original

वैशंपायन उवाच ।आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः ।धृतराष्ट्रोऽब्रवीत्प्रेष्यान्दुर्योधनमते स्थितः ॥ ४५ ॥

Segmented

वैशंपायन उवाच आर्त-वाक्यम् तु तत् तस्य प्रणय-उक्तम् निशम्य सः धृतराष्ट्रो ऽब्रवीत् प्रेष्यान् दुर्योधन-मते स्थितः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आर्त आर्त pos=a,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रणय प्रणय pos=n,comp=y
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
निशम्य निशामय् pos=vi
सः तद् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रेष्यान् प्रेष्य pos=n,g=m,c=2,n=p
दुर्योधन दुर्योधन pos=n,comp=y
मते मत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part