Original

दुर्योधन उवाच ।निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति ।निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् ॥ ४३ ॥

Segmented

दुर्योधन उवाच निवर्तयिष्यति त्वा असौ यदि क्षत्ता समेष्यति निवृत्ते त्वयि राज-इन्द्र मरिष्ये ऽहम् असंशयम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निवर्तयिष्यति निवर्तय् pos=v,p=3,n=s,l=lrt
त्वा त्वद् pos=n,g=,c=2,n=s
असौ अदस् pos=n,g=m,c=1,n=s
यदि यदि pos=i
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
समेष्यति समि pos=v,p=3,n=s,l=lrt
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मरिष्ये मृ pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
असंशयम् असंशयम् pos=i