Original

स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् ।उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् ॥ ४२ ॥

Segmented

स हि धर्मम् पुरस्कृत्य दीर्घदर्शी परम् हितम् उभयोः पक्षयोः युक्तम् वक्ष्यति अर्थ-विनिश्चयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
दीर्घदर्शी दीर्घदर्शिन् pos=a,g=m,c=1,n=s
परम् पर pos=n,g=m,c=2,n=s
हितम् हित pos=a,g=m,c=2,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
पक्षयोः पक्ष pos=n,g=m,c=6,n=d
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
अर्थ अर्थ pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s