Original

धृतराष्ट्र उवाच ।क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने ।तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥ ४१ ॥

Segmented

धृतराष्ट्र उवाच क्षत्ता मन्त्री महा-प्राज्ञः स्थितो यस्य अस्मि शासने तेन संगम्य वेत्स्यामि कार्यस्य अस्य विनिश्चयम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
शासने शासन pos=n,g=n,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
संगम्य संगम् pos=vi
वेत्स्यामि विद् pos=v,p=1,n=s,l=lrt
कार्यस्य कार्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s