Original

अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् ।द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि ॥ ४० ॥

Segmented

अयम् उत्सहते राजञ् श्रियम् आहर्तुम् अक्ष-विद् द्यूतेन पाण्डु-पुत्रस्य तद् अनुज्ञातुम् अर्हसि

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
राजञ् राजन् pos=n,g=m,c=8,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
आहर्तुम् आहृ pos=vi
अक्ष अक्ष pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat