Original

दुर्योधनो महाराज विवर्णो हरिणः कृशः ।दीनश्चिन्तापरश्चैव तद्विद्धि भरतर्षभ ॥ ४ ॥

Segmented

दुर्योधनो महा-राज विवर्णो हरिणः कृशः दीनः चिन्ता-परः च एव तद् विद्धि भरत-ऋषभ

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विवर्णो विवर्ण pos=a,g=m,c=1,n=s
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s
दीनः दीन pos=a,g=m,c=1,n=s
चिन्ता चिन्ता pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s