Original

वैशंपायन उवाच ।एवमुक्तः शकुनिना राजा दुर्योधनस्तदा ।धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् ॥ ३९ ॥

Segmented

वैशंपायन उवाच एवम् उक्तः शकुनिना राजा दुर्योधनः तदा धृतराष्ट्रम् इदम् वाक्यम् अपदान्तरम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
शकुनिना शकुनि pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अपदान्तरम् अपदान्तर pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan