Original

द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् ।आहूतश्चैष्यति व्यक्तं दीव्यावेत्याह्वयस्व तम् ॥ ३८ ॥

Segmented

द्यूत-प्रियः च कौन्तेयो न च जानाति देवितुम् आहूतः च एष्यति व्यक्तम् दीव्याव इति आह्वयस्व तम्

Analysis

Word Lemma Parse
द्यूत द्यूत pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
pos=i
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
देवितुम् दीव् pos=vi
आहूतः आह्वा pos=va,g=m,c=1,n=s,f=part
pos=i
एष्यति pos=v,p=3,n=s,l=lrt
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
दीव्याव दीव् pos=v,p=1,n=d,l=lot
इति इति pos=i
आह्वयस्व आह्वा pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s