Original

अहमक्षेष्वभिज्ञातः पृथिव्यामपि भारत ।हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने ॥ ३७ ॥

Segmented

अहम् अक्षेषु अभिज्ञातः पृथिव्याम् अपि भारत हृदय-ज्ञः पण-ज्ञः च विशेष-ज्ञः च देवने

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अक्षेषु अक्ष pos=n,g=m,c=7,n=p
अभिज्ञातः अभिज्ञा pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
हृदय हृदय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पण पण pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
विशेष विशेष pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
देवने देवन pos=n,g=n,c=7,n=s