Original

शकुनिरुवाच ।यामेतामुत्तमां लक्ष्मीं दृष्टवानसि पाण्डवे ।तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम ॥ ३६ ॥

Segmented

शकुनिः उवाच याम् एताम् उत्तमाम् लक्ष्मीम् दृष्टवान् असि पाण्डवे तस्याः प्राप्तौ उपायम् मे शृणु सत्य-पराक्रमैः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
याम् यद् pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
प्राप्तौ प्राप्ति pos=n,g=f,c=7,n=s
उपायम् उपाय pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सत्य सत्य pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s