Original

तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकामहम् ।शान्तिं न परिगच्छामि दह्यमानेन चेतसा ॥ ३५ ॥

Segmented

ताम् दृष्ट्वा पाण्डु-पुत्रस्य श्रियम् परमिकाम् अहम् शान्तिम् न परिगच्छामि दह्यमानेन चेतसा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
परमिकाम् परमक pos=a,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
pos=i
परिगच्छामि परिगम् pos=v,p=1,n=s,l=lat
दह्यमानेन दह् pos=va,g=n,c=3,n=s,f=part
चेतसा चेतस् pos=n,g=n,c=3,n=s