Original

न सा श्रीर्देवराजस्य यमस्य वरुणस्य वा ।गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे ॥ ३४ ॥

Segmented

न सा श्रीः देवराजस्य यमस्य वरुणस्य वा गुह्यकाधिपतेः वा अपि या श्री राजन् युधिष्ठिरे

Analysis

Word Lemma Parse
pos=i
सा तद् pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
देवराजस्य देवराज pos=n,g=m,c=6,n=s
यमस्य यम pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
वा वा pos=i
गुह्यकाधिपतेः गुह्यकाधिपति pos=n,g=m,c=6,n=s
वा वा pos=i
अपि अपि pos=i
या यद् pos=n,g=f,c=1,n=s
श्री श्री pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s