Original

यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः ।वैश्या इव महीपाला द्विजातिपरिवेषकाः ॥ ३३ ॥

Segmented

यज्ञे तस्य महा-राज पाण्डु-पुत्रस्य धीमतः वैश्या इव महीपाला द्विजाति-परिवेषकाः

Analysis

Word Lemma Parse
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
वैश्या वैश्य pos=n,g=m,c=1,n=p
इव इव pos=i
महीपाला महीपाल pos=n,g=m,c=1,n=p
द्विजाति द्विजाति pos=n,comp=y
परिवेषकाः परिवेषक pos=a,g=m,c=1,n=p