Original

पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः ।सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर ॥ ३२ ॥

Segmented

पार्थिवैः बहुभिः कीर्णम् उपस्थानम् दिदृक्षुभिः सर्व-रत्नानि उपादाय पार्थिवा वै जनेश्वर

Analysis

Word Lemma Parse
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
कीर्णम् कृ pos=va,g=n,c=1,n=s,f=part
उपस्थानम् उपस्थान pos=n,g=n,c=1,n=s
दिदृक्षुभिः दिदृक्षु pos=a,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
रत्नानि रत्न pos=n,g=n,c=2,n=p
उपादाय उपादा pos=vi
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
वै वै pos=i
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s